
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.3
Nīvaraṇappahānavagga
13. 28 “Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thinamiddhaṃ uppajjati uppannaṃ vā thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, arati tandī vijambhitā bhattasammado cetaso ca līnattaṃ. Līnacittassa, bhikkhave, anuppannañceva thinamiddhaṃ uppajjati uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattatī”ti.
29 Tatiyaṃ.