tipitaka2500.github.io

2.2

Nīvaraṇappahānavagga

12. 26 “Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, paṭighanimittaṃ. Paṭighanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattatī”ti.

27 Dutiyaṃ.