
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.22--37
Kāyagatāsativagga
584--599. 467 “Ekadhammo, bhikkhave, bhāvito bahulīkato paññāpaṭilābhāya saṃvattati… paññāvuddhiyā saṃvattati… paññāvepullāya saṃvattati… mahāpaññatāya saṃvattati… puthupaññatāya saṃvattati… vipulapaññatāya saṃvattati… gambhīrapaññatāya saṃvattati… asāmantapaññatāya saṃvattati… bhūripaññatāya saṃvattati… paññābāhullāya saṃvattati… sīghapaññatāya saṃvattati… lahupaññatāya saṃvattati… hāsapaññatāya saṃvattati… javanapaññatāya saṃvattati… tikkhapaññatāya saṃvattati… nibbedhikapaññatāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato paññāpaṭilābhāya saṃvattati… paññāvuddhiyā saṃvattati… paññāvepullāya saṃvattati… mahāpaññatāya saṃvattati… puthupaññatāya saṃvattati… vipulapaññatāya saṃvattati… gambhīrapaññatāya saṃvattati… asāmantapaññatāya saṃvattati… bhūripaññatāya saṃvattati… paññābāhullāya saṃvattati… sīghapaññatāya saṃvattati… lahupaññatāya saṃvattati… hāsapaññatāya saṃvattati… javanapaññatāya saṃvattati… tikkhapaññatāya saṃvattati… nibbedhikapaññatāya saṃvattatī”ti.
468 (Kāyagatāsativaggo.)