
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.18--21
Kāyagatāsativagga
580--583. 466 “Ekadhammo, bhikkhave, bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati… sakadāgāmiphalasacchikiriyāya saṃvattati… anāgāmiphalasacchikiriyāya saṃvattati… arahattaphalasacchikiriyāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati… sakadāgāmiphalasacchikiriyāya saṃvattati… anāgāmiphalasacchikiriyāya saṃvattati… arahattaphalasacchikiriyāya saṃvattatī”ti.