-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.3.2 Khemasutta
Devaputtasaṃyutta
Nānātitthiyavagga
Khemasutta
103. 487 Ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi—
| 488 “Caranti bālā dummedhā, |
| amitteneva attanā; |
| Karontā pāpakaṃ kammaṃ, |
| yaṃ hoti kaṭukapphalaṃ. |
| 489 Na taṃ kammaṃ kataṃ sādhu, |
| yaṃ katvā anutappati; |
| Yassa assumukho rodaṃ, |
| vipākaṃ paṭisevati. |
| 490 Tañca kammaṃ kataṃ sādhu, |
| yaṃ katvā nānutappati; |
| Yassa patīto sumano, |
| vipākaṃ paṭisevati. |
| 491 Paṭikacceva taṃ kayirā, |
| yaṃ jaññā hitamattano; |
| Na sākaṭikacintāya, |
| mantā dhīro parakkame. |
| 492 Yathā sākaṭiko maṭṭhaṃ, |
| samaṃ hitvā mahāpathaṃ; |
| Visamaṃ maggamāruyha, |
| akkhacchinnova jhāyati. |
| 493 Evaṃ dhammā apakkamma, |
| adhammamanuvattiya; |
| Mando maccumukhaṃ patto, |
| akkhacchinnova jhāyatī”ti. |