-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.3.1 Sivasutta
Devaputtasaṃyutta
Nānātitthiyavagga
Sivasutta
102. 478 Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sivo devaputto bhagavato santike imā gāthāyo abhāsi—
| 479 “Sabbhireva samāsetha, |
| sabbhi kubbetha santhavaṃ; |
| Sataṃ saddhammamaññāya, |
| seyyo hoti na pāpiyo. |
| 480 Sabbhireva samāsetha, |
| sabbhi kubbetha santhavaṃ; |
| Sataṃ saddhammamaññāya, |
| paññā labbhati nāññato. |
| 481 Sabbhireva samāsetha, |
| sabbhi kubbetha santhavaṃ; |
| Sataṃ saddhammamaññāya, |
| sokamajjhe na socati. |
| 482 Sabbhireva samāsetha, |
| sabbhi kubbetha santhavaṃ; |
| Sataṃ saddhammamaññāya, |
| ñātimajjhe virocati. |
| 483 Sabbhireva samāsetha, |
| sabbhi kubbetha santhavaṃ; |
| Sataṃ saddhammamaññāya, |
| sattā gacchanti suggatiṃ. |
| 484 Sabbhireva samāsetha, |
| sabbhi kubbetha santhavaṃ; |
| Sataṃ saddhammamaññāya, |
| sattā tiṭṭhanti sātatan”ti. |
485 Atha kho bhagavā sivaṃ devaputtaṃ gāthāya paccabhāsi—
| 486 “Sabbhireva samāsetha, |
| sabbhi kubbetha santhavaṃ; |
| Sataṃ saddhammamaññāya, |
| sabbadukkhā pamuccatī”ti. |