-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.5 Candanasutta
Devaputtasaṃyutta
Anāthapiṇḍikavagga
Candanasutta
96. 442 Ekamantaṃ ṭhito kho candano devaputto bhagavantaṃ gāthāya ajjhabhāsi—
| 443 “Kathaṃsu tarati oghaṃ, |
| rattindivamatandito; |
| Appatiṭṭhe anālambe, |
| ko gambhīre na sīdatī”ti. |
| 444 “Sabbadā sīlasampanno, |
| Paññavā susamāhito; |
| Āraddhavīriyo pahitatto, |
| Oghaṃ tarati duttaraṃ. |
| 445 Virato kāmasaññāya, |
| rūpasaṃyojanātigo; |
| Nandīrāgaparikkhīṇo, |
| so gambhīre na sīdatī”ti. |