-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.4 Nandanasutta
Devaputtasaṃyutta
Anāthapiṇḍikavagga
Nandanasutta
95. 438 Ekamantaṃ ṭhito kho nandano devaputto bhagavantaṃ gāthāya ajjhabhāsi—
| 439 “Pucchāmi taṃ gotama bhūripañña, |
| Anāvaṭaṃ bhagavato ñāṇadassanaṃ; |
| Kathaṃvidhaṃ sīlavantaṃ vadanti, |
| Kathaṃvidhaṃ paññavantaṃ vadanti; |
| Kathaṃvidho dukkhamaticca iriyati, |
| Kathaṃvidhaṃ devatā pūjayantī”ti. |
| 440 “Yo sīlavā paññavā bhāvitatto, |
| Samāhito jhānarato satīmā; |
| Sabbassa sokā vigatā pahīnā, |
| Khīṇāsavo antimadehadhārī. |
| 441 Tathāvidhaṃ sīlavantaṃ vadanti, |
| Tathāvidhaṃ paññavantaṃ vadanti; |
| Tathāvidho dukkhamaticca iriyati, |
| Tathāvidhaṃ devatā pūjayantī”ti. |