-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.9 Candimasutta
Devaputtasaṃyutta
Paṭhamavagga
Candimasutta
90. 412 Sāvatthinidānaṃ. Tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti. Atha kho candimā devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi—
| 413 “Namo te buddha vīratthu, |
| vippamuttosi sabbadhi; |
| Sambādhapaṭipannosmi, |
| tassa me saraṇaṃ bhavā”ti. |
414 Atha kho bhagavā candimaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi—
| 415 “Tathāgataṃ arahantaṃ, |
| candimā saraṇaṃ gato; |
| Rāhu candaṃ pamuñcassu, |
| buddhā lokānukampakā”ti. |
416 Atha kho rāhu asurindo candimaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi—
| 417 “Kiṃ nu santaramānova, |
| rāhu candaṃ pamuñcasi; |
| Saṃviggarūpo āgamma, |
| kiṃ nu bhītova tiṭṭhasī”ti. |
| 418 “Sattadhā me phale muddhā, |
| jīvanto na sukhaṃ labhe; |
| Buddhagāthābhigītomhi, |
| no ce muñceyya candiman”ti. |