-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.10 Sūriyasutta
Devaputtasaṃyutta
Paṭhamavagga
Sūriyasutta
91. 419 Sāvatthinidānaṃ. Tena kho pana samayena sūriyo devaputto rāhunā asurindena gahito hoti. Atha kho sūriyo devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi—
| 420 “Namo te buddha vīratthu, |
| vippamuttosi sabbadhi; |
| Sambādhapaṭipannosmi, |
| tassa me saraṇaṃ bhavā”ti. |
421 Atha kho bhagavā sūriyaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāhi ajjhabhāsi—
| 422 “Tathāgataṃ arahantaṃ, |
| sūriyo saraṇaṃ gato; |
| Rāhu sūriyaṃ pamuñcassu, |
| buddhā lokānukampakā. |
| 423 Yo andhakāre tamasi pabhaṅkaro, |
| Verocano maṇḍalī uggatejo; |
| Mā rāhu gilī caramantalikkhe, |
| Pajaṃ mamaṃ rāhu pamuñca sūriyan”ti. |
424 Atha kho rāhu asurindo sūriyaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi—
| 425 “Kiṃ nu santaramānova, |
| rāhu sūriyaṃ pamuñcasi; |
| Saṃviggarūpo āgamma, |
| kiṃ nu bhītova tiṭṭhasī”ti. |
| 426 “Sattadhā me phale muddhā, |
| jīvanto na sukhaṃ labhe; |
| Buddhagāthābhigītomhi, |
| no ce muñceyya sūriyan”ti. |
427 Paṭhamo vaggo.
428 Tassuddānaṃ
| 429 Dve kassapā ca māgho ca, |
| Māgadho dāmali kāmado; |
| Pañcālacaṇḍo tāyano, |
| Candimasūriyena te dasāti. |