- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
11.2.6 Yajamānasutta
Sakkasaṃyutta
Dutiyavagga
Yajamānasutta
262. 1649 Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi—
| 1650 “Yajamānānaṃ manussānaṃ, | 
| puññapekkhāna pāṇinaṃ; | 
| Karotaṃ opadhikaṃ puññaṃ, | 
| kattha dinnaṃ mahapphalan”ti. | 
| 1651 “Cattāro ca paṭipannā, | 
| cattāro ca phale ṭhitā; | 
| Esa saṃgho ujubhūto, | 
| paññāsīlasamāhito. | 
| 1652 Yajamānānaṃ manussānaṃ, | 
| Puññapekkhāna pāṇinaṃ; | 
| Karotaṃ opadhikaṃ puññaṃ, | 
| Saṃghe dinnaṃ mahapphalan”ti. |