- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
11.2.5 Rāmaṇeyyakasutta
Sakkasaṃyutta
Dutiyavagga
Rāmaṇeyyakasutta
261. 1646 Sāvatthiyaṃ jetavane. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca— “kiṃ nu kho, bhante, bhūmirāmaṇeyyakan”ti?
| 1647 “Ārāmacetyā vanacetyā, | 
| pokkharañño sunimmitā; | 
| Manussarāmaṇeyyassa, | 
| kalaṃ nāgghanti soḷasiṃ. | 
| 1648 Gāme vā yadi vāraññe, | 
| Ninne vā yadi vā thale; | 
| Yattha arahanto viharanti, | 
| Taṃ bhūmirāmaṇeyyakan”ti. |