-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.2 Sakkanāmasutta
Yakkhasaṃyutta
Indakavagga
Sakkanāmasutta
236. 1455 Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakkanāmako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi—
| 1456 “Sabbaganthappahīnassa, |
| vippamuttassa te sato; |
| Samaṇassa na taṃ sādhu, |
| yadaññamanusāsasī”ti. |
| 1457 “Yena kenaci vaṇṇena, |
| saṃvāso sakka jāyati; |
| Na taṃ arahati sappañño, |
| manasā anukampituṃ. |
| 1458 Manasā ce pasannena, |
| yadaññamanusāsati; |
| Na tena hoti saṃyutto, |
| yānukampā anuddayā”ti. |