-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.1 Indakasutta
Yakkhasaṃyutta
Indakavagga
Indakasutta
235. 1451 Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā rājagahe viharati indakūṭe pabbate, indakassa yakkhassa bhavane. Atha kho indako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi—
| 1452 “Rūpaṃ na jīvanti vadanti buddhā, |
| Kathaṃ nvayaṃ vindatimaṃ sarīraṃ; |
| Kutassa aṭṭhīyakapiṇḍameti, |
| Kathaṃ nvayaṃ sajjati gabbharasmin”ti. |
| 1453 “Paṭhamaṃ kalalaṃ hoti, |
| kalalā hoti abbudaṃ; |
| Abbudā jāyate pesi, |
| pesi nibbattatī ghano; |
| Ghanā pasākhā jāyanti, |
| kesā lomā nakhāpi ca. |
| 1454 Yañcassa bhuñjatī mātā, |
| annaṃ pānañca bhojanaṃ; |
| Tena so tattha yāpeti, |
| mātukucchigato naro”ti. |