-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.8.7 Issariyasutta
Devatāsaṃyutta
Chetvāvagga
Issariyasutta
77.
| 351 “Kiṃsu issariyaṃ loke, |
| kiṃsu bhaṇḍānamuttamaṃ; |
| Kiṃsu satthamalaṃ loke, |
| kiṃsu lokasmimabbudaṃ. |
| 352 Kiṃsu harantaṃ vārenti, |
| haranto pana ko piyo; |
| Kiṃsu punappunāyantaṃ, |
| abhinandanti paṇḍitā”ti. |
| 353 “Vaso issariyaṃ loke, |
| itthī bhaṇḍānamuttamaṃ; |
| Kodho satthamalaṃ loke, |
| corā lokasmimabbudā. |
| 354 Coraṃ harantaṃ vārenti, |
| haranto samaṇo piyo; |
| Samaṇaṃ punappunāyantaṃ, |
| abhinandanti paṇḍitā”ti. |