- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
1.8.6 Najīratisutta
Devatāsaṃyutta
Chetvāvagga
Najīratisutta
76.
| 346 “Kiṃ jīrati kiṃ na jīrati, | 
| kiṃsu uppathoti vuccati; | 
| Kiṃsu dhammānaṃ paripantho, | 
| kiṃsu rattindivakkhayo; | 
| Kiṃ malaṃ brahmacariyassa, | 
| kiṃ sinānamanodakaṃ. | 
| 347 Kati lokasmiṃ chiddāni, | 
| yattha vittaṃ na tiṭṭhati; | 
| Bhagavantaṃ puṭṭhumāgamma, | 
| kathaṃ jānemu taṃ mayan”ti. | 
| 348 “Rūpaṃ jīrati maccānaṃ, | 
| nāmagottaṃ na jīrati; | 
| Rāgo uppathoti vuccati. | 
| 349 Lobho dhammānaṃ paripantho, | 
| Vayo rattindivakkhayo; | 
| Itthī malaṃ brahmacariyassa, | 
| Etthāyaṃ sajjate pajā; | 
| Tapo ca brahmacariyañca, | 
| Taṃ sinānamanodakaṃ. | 
| 350 Cha lokasmiṃ chiddāni, | 
| yattha vittaṃ na tiṭṭhati; | 
| Ālasyañca pamādo ca, | 
| anuṭṭhānaṃ asaṃyamo; | 
| Niddā tandī ca te chidde, | 
| sabbaso taṃ vivajjaye”ti. |