-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.8.11 Araṇasutta
Devatāsaṃyutta
Chetvāvagga
Araṇasutta
81.
| 363 “Kesūdha araṇā loke, |
| kesaṃ vusitaṃ na nassati; |
| Kedha icchaṃ parijānanti, |
| kesaṃ bhojissiyaṃ sadā. |
| 364 Kiṃsu mātā pitā bhātā, |
| vandanti naṃ patiṭṭhitaṃ; |
| Kiṃsu idha jātihīnaṃ, |
| abhivādenti khattiyā”ti. |
| 365 “Samaṇīdha araṇā loke, |
| Samaṇānaṃ vusitaṃ na nassati; |
| Samaṇā icchaṃ parijānanti, |
| Samaṇānaṃ bhojissiyaṃ sadā. |
| 366 Samaṇaṃ mātā pitā bhātā, |
| vandanti naṃ patiṭṭhitaṃ; |
| Samaṇīdha jātihīnaṃ, |
| abhivādenti khattiyā”ti. |
367 Chetvāvaggo aṭṭhamo.
368 Tassuddānaṃ
| 369 Chetvā rathañca cittañca, |
| vuṭṭhi bhītā najīrati; |
| Issaraṃ kāmaṃ pātheyyaṃ, |
| pajjoto araṇena cāti. |
370 Devatāsaṃyuttaṃ samattaṃ.