-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.8.10 Pajjotasutta
Devatāsaṃyutta
Chetvāvagga
Pajjotasutta
80.
| 359 “Kiṃsu lokasmi pajjoto, |
| kiṃsu lokasmi jāgaro; |
| Kiṃsu kamme sajīvānaṃ, |
| kimassa iriyāpatho. |
| 360 Kiṃsu alasaṃ analasañca, |
| Mātā puttaṃva posati; |
| Kiṃ bhūtā upajīvanti, |
| Ye pāṇā pathavissitā”ti. |
| 361 “Paññā lokasmi pajjoto, |
| sati lokasmi jāgaro; |
| Gāvo kamme sajīvānaṃ, |
| sītassa iriyāpatho. |
| 362 Vuṭṭhi alasaṃ analasañca, |
| Mātā puttaṃva posati; |
| Vuṭṭhiṃ bhūtā upajīvanti, |
| Ye pāṇā pathavissitā”ti. |