-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.9 Paṭhamapajjunnadhītusutta
Devatāsaṃyutta
Satullapakāyikavagga
Paṭhamapajjunnadhītusutta
39. 226 Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho kokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā kokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi—
| 227 “Vesāliyaṃ vane viharantaṃ, |
| Aggaṃ sattassa sambuddhaṃ; |
| Kokanadāhamasmi abhivande, |
| Kokanadā pajjunnassa dhītā. |
| 228 Sutameva pure āsi, |
| Dhammo cakkhumatānubuddho; |
| Sāhaṃ dāni sakkhi jānāmi, |
| Munino desayato sugatassa. |
| 229 Ye keci ariyaṃ dhammaṃ, |
| Vigarahantā caranti dummedhā; |
| Upenti roruvaṃ ghoraṃ, |
| Cirarattaṃ dukkhaṃ anubhavanti. |
| 230 Ye ca kho ariye dhamme, |
| Khantiyā upasamena upetā; |
| Pahāya mānusaṃ dehaṃ, |
| Devakāyaṃ paripūressantī”ti. |