-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.10 Dutiyapajjunnadhītusuttaṃ
Devatāsaṃyutta
Satullapakāyikavagga
Dutiyapajjunnadhītusuttaṃ
40. 231 Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho cūḷakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā cūḷakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi—
| 232 “Idhāgamā vijjupabhāsavaṇṇā, |
| Kokanadā pajjunnassa dhītā; |
| Buddhañca dhammañca namassamānā, |
| Gāthācimā atthavatī abhāsi. |
| 233 Bahunāpi kho taṃ vibhajeyyaṃ, |
| Pariyāyena tādiso dhammo; |
| Saṃkhittamatthaṃ lapayissāmi, |
| Yāvatā me manasā pariyattaṃ. |
| 234 Pāpaṃ na kayirā vacasā manasā, |
| Kāyena vā kiñcana sabbaloke; |
| Kāme pahāya satimā sampajāno, |
| Dukkhaṃ na sevetha anatthasaṃhitan”ti. |
235 Satullapakāyikavaggo catuttho.
236 Tassuddānaṃ
| 237 Sabbhimaccharinā sādhu, |
| na santujjhānasaññino; |
| Saddhā samayo sakalikaṃ, |
| ubho pajjunnadhītaroti. |