-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.6 Saddhāsutta
Devatāsaṃyutta
Satullapakāyikavagga
Saddhāsutta
36. 199 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
| 200 “Saddhā dutiyā purisassa hoti, |
| No ce assaddhiyaṃ avatiṭṭhati; |
| Yaso ca kittī ca tatvassa hoti, |
| Saggañca so gacchati sarīraṃ vihāyā”ti. |
201 Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi—
| 202 “Kodhaṃ jahe vippajaheyya mānaṃ, |
| Saṃyojanaṃ sabbamatikkameyya; |
| Taṃ nāmarūpasmimasajjamānaṃ, |
| Akiñcanaṃ nānupatanti saṅgā”ti. |
| 203 “Pamādamanuyuñjanti, |
| bālā dummedhino janā; |
| Appamādañca medhāvī, |
| dhanaṃ seṭṭhaṃva rakkhati. |
| 204 Mā pamādamanuyuñjetha, |
| mā kāmarati santhavaṃ; |
| Appamatto hi jhāyanto, |
| pappoti paramaṃ sukhan”ti. |