-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.3.6 Pajjotasutta
Devatāsaṃyutta
Sattivagga
Pajjotasutta
26.
| 112 “Kati lokasmiṃ pajjotā, |
| Tehi loko pakāsati; |
| Bhagavantaṃ puṭṭhumāgamma, |
| Kathaṃ jānemu taṃ mayan”ti. |
| 113 “Cattāro loke pajjotā, |
| pañcamettha na vijjati; |
| Divā tapati ādicco, |
| rattimābhāti candimā. |
| 114 Atha aggi divārattiṃ, |
| tattha tattha pakāsati; |
| Sambuddho tapataṃ seṭṭho, |
| esā ābhā anuttarā”ti. |