-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.3.5 Arahantasutta
Devatāsaṃyutta
Sattivagga
Arahantasutta
25.
| 107 “Yo hoti bhikkhu arahaṃ katāvī, |
| Khīṇāsavo antimadehadhārī; |
| Ahaṃ vadāmītipi so vadeyya, |
| Mamaṃ vadantītipi so vadeyyā”ti. |
| 108 “Yo hoti bhikkhu arahaṃ katāvī, |
| Khīṇāsavo antimadehadhārī; |
| Ahaṃ vadāmītipi so vadeyya, |
| Mamaṃ vadantītipi so vadeyya; |
| Loke samaññaṃ kusalo viditvā, |
| Vohāramattena so vohareyyā”ti. |
| 109 “Yo hoti bhikkhu arahaṃ katāvī, |
| Khīṇāsavo antimadehadhārī; |
| Mānaṃ nu kho so upagamma bhikkhu, |
| Ahaṃ vadāmītipi so vadeyya; |
| Mamaṃ vadantītipi so vadeyyā”ti. |
| 110 “Pahīnamānassa na santi ganthā, |
| Vidhūpitā mānaganthassa sabbe; |
| Sa vītivatto maññataṃ sumedho, |
| Ahaṃ vadāmītipi so vadeyya. |
| 111 Mamaṃ vadantītipi so vadeyya, |
| Loke samaññaṃ kusalo viditvā; |
| Vohāramattena so vohareyyā”ti. |