-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7 Mahāsamayasutta
Mahāsamayasutta
331. 746 Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṃghañca. Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etadahosi— “ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṃghañca. Yannūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ bhāseyyāmā”ti.
Mahāsamayasutta
332. 747 Atha kho tā devatā seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya; evameva— suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
Mahāsamayasutta
| 748 “Mahāsamayo pavanasmiṃ, |
| Devakāyā samāgatā; |
| Āgatamha imaṃ dhammasamayaṃ, |
| Dakkhitāye aparājitasaṃghan”ti. |
Mahāsamayasutta
749 Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
Mahāsamayasutta
| 750 “Tatra bhikkhavo samādahaṃsu, |
| Cittamattano ujukaṃ akaṃsu; |
| Sārathīva nettāni gahetvā, |
| Indriyāni rakkhanti paṇḍitā”ti. |
Mahāsamayasutta
751 Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
Mahāsamayasutta
| 752 “Chetvā khīlaṃ chetvā palighaṃ, |
| Indakhīlaṃ ūhacca manejā; |
| Te caranti suddhā vimalā, |
| Cakkhumatā sudantā susunāgā”ti. |
Mahāsamayasutta
753 Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
Mahāsamayasutta
| 754 “Ye keci buddhaṃ saraṇaṃ gatāse, |
| Na te gamissanti apāyabhūmiṃ; |
| Pahāya mānusaṃ dehaṃ, |
| Devakāyaṃ paripūressantī”ti. |