
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.5 Pañcakavāra
Ekuttarikanaya
Pañcakavāra
325. 1502 Pañca āpattiyo. Pañca āpattikkhandhā. Pañca vinītavatthūni. Pañca kammāni ānantarikāni. Pañca puggalā niyatā. Pañca chedanakā āpattiyo. Pañcahākārehi āpattiṃ āpajjati. Pañca āpattiyo. Musāvādapaccayā pañcahākārehi kammaṃ na upeti— sayaṃ vā kammaṃ na karoti, paraṃ vā na ajjhesati, chandaṃ vā pārisuddhiṃ vā na deti, kayiramāne kamme paṭikkosati, kate vā pana kamme adhammadiṭṭhi hoti. Pañcahākārehi kammaṃ upeti— sayaṃ vā kammaṃ karoti, paraṃ vā ajjhesati, chandaṃ vā pārisuddhiṃ vā deti, kayiramāne kamme nappaṭikkosati, kate vā pana kamme dhammadiṭṭhi hoti. Pañca piṇḍapātikassa bhikkhuno kappanti— anāmantacāro, gaṇabhojanaṃ, paramparabhojanaṃ, anadhiṭṭhānaṃ, avikappanā. Pañcahaṅgehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti— pāpabhikkhupi akuppadhammopi vesiyāgocaro vā hoti, vidhavāgocaro vā hoti, thullakumārigocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunigocaro vā hoti. Pañca telāni— tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍakatelaṃ, vasātelaṃ. Pañca vasāni— acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasaṃ. Pañca byasanāni— ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ. Pañca sampadā— ñātisampadā, bhogasampadā, arogasampadā, sīlasampadā, diṭṭhisampadā. Pañca nissayapaṭippassaddhiyo upajjhāyamhā— upajjhāyo pakkanto vā hoti, vibbhanto vā, kālaṅkato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī. Pañca puggalā na upasampādetabbā— addhānahīno, aṅgahīno, vatthuvipanno, karaṇadukkaṭako, aparipūro. Pañca paṃsukūlāni— sosānikaṃ, pāpaṇikaṃ, undūrakkhāyikaṃ, upacikakkhāyikaṃ, aggidaḍḍhaṃ. Aparānipi pañca paṃsukūlāni— gokhāyikaṃ, ajakkhāyikaṃ, thūpacīvaraṃ, ābhisekikaṃ, gatapaṭiyāgataṃ. Pañca avahārā— theyyāvahāro, pasayhāvahāro, parikappāvahāro, paṭicchannāvahāro, kusāvahāro. Pañca mahācorā santo saṃvijjamānā lokasmiṃ. Pañca avissajjaniyāni. Pañca avebhaṅgiyāni. Pañcāpattiyo kāyato samuṭṭhanti, na vācato na cittato. Pañcāpattiyo kāyato ca vācato ca samuṭṭhanti, na cittato. Pañcāpattiyo desanāgāminiyo. Pañca saṃghā. Pañca pātimokkhuddesā. Sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampādetabbaṃ. Pañcānisaṃsā kathinatthāre. Pañca kammāni. Yāvatatiyake pañca āpattiyo. Pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa. Pañcahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Pañca akappiyāni na paribhuñjitabbāni— adinnañca hoti, aviditañca hoti, akappiyañca hoti, appaṭiggahitañca hoti, akatātirittañca hoti. Pañca kappiyāni paribhuñjitabbāni— dinnañca hoti, viditañca hoti, kappiyañca hoti, paṭiggahitañca hoti, katātirittañca hoti. Pañca dānāni apuññāni puññasammatāni lokasmiṃ— majjadānaṃ, samajjadānaṃ, itthidānaṃ, usabhadānaṃ, cittakammadānaṃ. Pañca uppannā duppaṭivinodayā— uppanno rāgo duppaṭivinodayo, uppanno doso duppaṭivinodayo, uppanno moho duppaṭivinodayo, uppannaṃ paṭibhānaṃ duppaṭivinodayaṃ, uppannaṃ gamiyacittaṃ duppaṭivinodayaṃ. Pañcānisaṃsā sammajjaniyā— sakacittaṃ pasīdati, paracittaṃ pasīdati, devatā attamanā honti, pāsādikasaṃvattanikakammaṃ upacinati, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Aparepi pañcānisaṃsā sammajjaniyā— sakacittaṃ pasīdati, paracittaṃ pasīdati, devatā attamanā honti, satthusāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati.
1503 Pañcahaṅgehi samannāgato vinayadharo “bālo” tveva saṅkhaṃ gacchati— attano bhāsapariyantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na uggaṇhāti, attano bhāsapariyantaṃ na uggahetvā parassa bhāsapariyantaṃ na uggahetvā adhammena kāreti appaṭiññāya. Pañcahaṅgehi samannāgato vinayadharo “paṇḍito” tveva saṅkhaṃ gacchati— attano bhāsapariyantaṃ uggaṇhāti, parassa bhāsapariyantaṃ uggaṇhāti, attano bhāsapariyantaṃ uggahetvā parassa bhāsapariyantaṃ uggahetvā dhammena kāreti paṭiññāya. Aparehipi pañcahaṅgehi samannāgato vinayadharo “bālo” tveva saṅkhaṃ gacchati— āpattiṃ na jānāti, āpattiyā mūlaṃ na jānāti, āpattisamudayaṃ na jānāti, āpattinirodhaṃ na jānāti, āpattinirodhagāminiṃ paṭipadaṃ na jānāti. Pañcahaṅgehi samannāgato vinayadharo “paṇḍito” tveva saṅkhaṃ gacchati— āpattiṃ jānāti, āpattiyā mūlaṃ jānāti, āpattisamudayaṃ jānāti, āpattinirodhaṃ jānāti, āpattinirodhagāminiṃ paṭipadaṃ jānāti. Aparehipi pañcahaṅgehi samannāgato vinayadharo “bālo” tveva saṅkhaṃ gacchati— adhikaraṇaṃ na jānāti, adhikaraṇassa mūlaṃ na jānāti, adhikaraṇasamudayaṃ na jānāti, adhikaraṇanirodhaṃ na jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ na jānāti. Pañcahaṅgehi samannāgato vinayadharo “paṇḍito” tveva saṅkhaṃ gacchati— adhikaraṇaṃ jānāti, adhikaraṇassa mūlaṃ jānāti, adhikaraṇasamudayaṃ jānāti, adhikaraṇanirodhaṃ jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti. Aparehipi pañcahaṅgehi samannāgato vinayadharo “bālo” tveva saṅkhaṃ gacchati— vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti, anupaññattiṃ na jānāti, anusandhivacanapathaṃ na jānāti. Pañcahaṅgehi samannāgato vinayadharo “paṇḍito” tveva saṅkhaṃ gacchati— vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti, anupaññattiṃ jānāti, anusandhivacanapathaṃ jānāti. Aparehipi pañcahaṅgehi samannāgato vinayadharo “bālo” tveva saṅkhaṃ gacchati— ñattiṃ na jānāti, ñattiyā karaṇaṃ na jānāti, na pubbakusalo hoti, na aparakusalo hoti, akālaññū ca hoti. Pañcahaṅgehi samannāgato vinayadharo “paṇḍito” tveva saṅkhaṃ gacchati— ñattiṃ jānāti, ñattiyā karaṇaṃ jānāti, pubbakusalo hoti, aparakusalo hoti, kālaññū ca hoti. Aparehipi pañcahaṅgehi samannāgato vinayadharo “bālo” tveva saṅkhaṃ gacchati— āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ācariyaparamparā kho panassa na suggahitā hoti na sumanasikatā na sūpadhāritā. Pañcahaṅgehi samannāgato vinayadharo “paṇḍito” tveva saṅkhaṃ gacchati— āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānati, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā. Aparehipi pañcahaṅgehi samannāgato vinayadharo “bālo” tveva saṅkhaṃ gacchati— āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni na vitthārena svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso. Pañcahaṅgehi samannāgato vinayadharo “paṇḍito” tveva saṅkhaṃ gacchati— āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Aparehipi pañcahaṅgehi samannāgato vinayadharo “bālo” tveva saṅkhaṃ gacchati— āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, adhikaraṇe ca na vinicchayakusalo hoti. Pañcahaṅgehi samannāgato vinayadharo “paṇḍito” tveva saṅkhaṃ gacchati— āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, adhikaraṇe ca vinicchayakusalo hoti.
1504 Pañca āraññikā— mandattā momūhattā āraññiko hoti, pāpiccho icchāpakato āraññiko hoti, ummādā cittakkhepā āraññiko hoti, “vaṇṇitaṃ buddhehi buddhasāvakehī”ti āraññiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya āraññiko hoti. Pañca piṇḍapātikā…pe… pañca paṃsukūlikā…pe… pañca rukkhamūlikā…pe… pañca sosānikā…pe… pañca abbhokāsikā…pe… pañca tecīvarikā…pe… pañca sapadānacārikā…pe… pañca nesajjikā…pe… pañca yathāsanthatikā…pe… pañca ekāsanikā…pe… pañca khalupacchābhattikā…pe… pañca pattapiṇḍikā— mandattā momūhattā pattapiṇḍiko hoti, pāpiccho icchāpakato pattapiṇḍiko hoti, ummādā cittakkhepā pattapiṇḍiko hoti, “vaṇṇitaṃ buddhehi buddhasāvakehī”ti pattapiṇḍiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti.
1505 Pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ— uposathaṃ na jānāti, uposathakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti. Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ— uposathaṃ jānāti, uposathakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavasso vā hoti atirekapañcavasso vā. Aparehipi pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ— pavāraṇaṃ na jānāti, pavāraṇākammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti. Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ— pavāraṇaṃ jānāti, pavāraṇākammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavasso vā hoti atirekapañcavasso vā. Aparehipi pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ— āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ūnapañcavasso hoti. Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ— āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, pañcavasso vā hoti atirekapañcavasso vā. Pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ— uposathaṃ na jānāti, uposathakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavassā hoti. Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ— uposathaṃ jānāti, uposathakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavassā vā hoti atirekapañcavassā vā. Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ— pavāraṇaṃ na jānāti, pavāraṇākammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavassā hoti. Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ— pavāraṇaṃ jānāti, pavāraṇākammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavassā vā hoti atirekapañcavassā vā. Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ— āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ūnapañcavassā hoti. Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ— āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, pañcavassā vā hoti atirekapañcavassā vā.
1506 Pañca ādīnavā apāsādike— attāpi attānaṃ upavadati, anuviccapi viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Pañcānisaṃsā pāsādike— attāpi attānaṃ na upavadati, anuviccapi viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Aparepi pañca ādīnavā apāsādike— appasannā na pasīdanti, pasannānaṃ ekaccānaṃ aññathattaṃ hoti, satthusāsanaṃ akataṃ hoti, pacchimā janatā diṭṭhānugatiṃ nāpajjati, cittamassa na pasīdati. Pañcānisaṃsā pāsādike— appasannā pasīdanti, pasannānaṃ bhiyyobhāvāya hoti, satthusāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa pasīdati. Pañca ādīnavā kulūpake— anāmantacāre āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttarichappañcavācāhi dhammaṃ desento āpajjati, kāmasaṅkappabahulo ca viharati. Pañca ādīnavā kulūpakassa bhikkhuno— ativelaṃ kulesu saṃsaṭṭhassa viharato mātugāmassa abhiṇhadassanaṃ, dassane sati saṃsaggo, saṃsagge sati vissāso, vissāse sati otāro, otiṇṇacittassetaṃ bhikkhuno pāṭikaṅkhaṃ anabhirato vā brahmacariyaṃ carissati aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjissati sikkhaṃ vā paccakkhāya hīnāyāvattissati.
1507 Pañca bījajātāni— mūlabījaṃ, khandhabījaṃ, phaḷubījaṃ, aggabījaṃ, bījabījaññeva pañcamaṃ. Pañcahi samaṇakappehi phalaṃ paribhuñjitabbaṃ— aggiparijitaṃ, satthaparijitaṃ, nakhaparijitaṃ, abījaṃ, nibbattabījaññeva pañcamaṃ. Pañca visuddhiyo— nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamā visuddhi; nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ dutiyā visuddhi; nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṃghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ tatiyā visuddhi; nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṃghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ catutthā visuddhi; vitthāreneva pañcamī. Aparāpi pañca visuddhiyo— suttuddeso, pārisuddhiuposatho, adhiṭṭhānuposatho, pavāraṇā, sāmaggīuposathoyeva pañcamo. Pañcānisaṃsā vinayadhare— attano sīlakkhandho sugutto hoti surakkhito, kukkuccapakatānaṃ paṭisaraṇaṃ hoti, visārado saṃghamajjhe voharati, paccatthike sahadhammena suniggahitaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hoti. Pañca adhammikāni pātimokkhaṭṭhapanāni. Pañca dhammikāni pātimokkhaṭṭhapanānīti.
1508 Pañcakaṃ niṭṭhitaṃ.
1509 Tassuddānaṃ
1510 Āpatti āpattikkhandhā, |
vinītānantarena ca; |
Puggalā chedanā ceva, |
āpajjati ca paccayā. |
1511 Na upeti upeti ca, |
kappantusaṅkitelañca; |
Vasaṃ byasanā sampadā, |
passaddhi puggalena ca. |
1512 Sosānikaṃ khāyitañca, |
theyyaṃ coro ca vuccati; |
Avissajji avebhaṅgi, |
kāyato kāyavācato. |
1513 Desanā saṃghaṃ uddesaṃ, |
paccantikathinena ca; |
Kammāni yāvatatiyaṃ, |
pārājithulladukkaṭaṃ. |
1514 Akappiyaṃ kappiyañca, |
apuññaduvinodayā; |
Sammajjanī apare ca, |
bhāsaṃ āpattimeva ca. |
1515 Adhikaraṇaṃ vatthu ñatti, |
āpattā ubhayāni ca; |
Lahukaṭṭhamakā ete, |
kaṇhasukkā vijānatha. |
1516 Araññaṃ piṇḍapātañca, |
paṃsurukkhasusānikā; |
Abbhokāso cīvarañca, |
sapadāno nisajjiko. |
1517 Santhati khalu pacchāpi, |
pattapiṇḍikameva ca; |
Uposathaṃ pavāraṇaṃ, |
āpattānāpattipi ca. |
1518 Kaṇhasukkapadā ete, |
bhikkhunīnampi te tathā; |
Apāsādikapāsādi, |
tatheva apare duve. |
1519 Kulūpake ativelaṃ, |
bījaṃ samaṇakappi ca; |
Visuddhi apare ceva, |
vinayādhammikena ca; |
Dhammikā ca tathā vuttā, |
niṭṭhitā suddhipañcakāti. |