-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6 Khandhakapucchāvāra
Khandhakapucchāvāra
320.
| 1414 Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ dve āpattiyo. (1) |
| 1415 Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Uposathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ tisso āpattiyo. (2) |
| 1416 Vassūpanāyikaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Vassūpanāyikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ ekā āpatti. (3) |
| 1417 Pavāraṇaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Pavāraṇaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ tisso āpattiyo. (4) |
| 1418 Cammasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Cammasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ tisso āpattiyo. (5) |
| 1419 Bhesajjaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Bhesajjaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ tisso āpattiyo. (6) |
| 1420 Kathinakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Kathinakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ natthi tattha āpatti. (7) |
| 1421 Cīvarasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Cīvarasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ tisso āpattiyo. (8) |
| 1422 Campeyyakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Campeyyakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ ekā āpatti. (9) |
| 1423 Kosambakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Kosambakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ ekā āpatti. (10) |
| 1424 Kammakkhandhakaṃ pucchissaṃ sanidānaṃ (saniddesaṃ,) |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Kammakkhandhakaṃ vissajjissaṃ sanidānaṃ (saniddesaṃ,) |
| Samukkaṭṭhapadānaṃ ekā āpatti. (11) |
| 1425 Pārivāsikaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Pārivāsikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ ekā āpatti. (12) |
| 1426 Samuccayaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Samuccayaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ ekā āpatti. (13) |
| 1427 Samathaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Samathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ dve āpattiyo. (14) |
| 1428 Khuddakavatthukaṃ pucchissaṃ sanidānaṃ (saniddesaṃ,) |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Khuddakavatthukaṃ vissajjissaṃ sanidānaṃ (saniddesaṃ,) |
| Samukkaṭṭhapadānaṃ tisso āpattiyo. (15) |
| 1429 Senāsanaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Senāsanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ tisso āpattiyo. (16) |
| 1430 Saṃghabhedaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Saṃghabhedaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ dve āpattiyo. (17) |
| 1431 Samācāraṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Samācāraṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ ekā āpatti. (18) |
| 1432 Ṭhapanaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Ṭhapanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ ekā āpatti. (19) |
| 1433 Bhikkhunikkhandhakaṃ pucchissaṃ sanidānaṃ (saniddesaṃ,) |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Bhikkhunikkhandhakaṃ vissajjissaṃ sanidānaṃ (saniddesaṃ,) |
| Samukkaṭṭhapadānaṃ dve āpattiyo. (20) |
| 1434 Pañcasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Pañcasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ natthi tattha āpatti. (21) |
| 1435 Sattasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ kati āpattiyo; |
| Sattasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, |
| Samukkaṭṭhapadānaṃ natthi tattha āpattīti. (22) |
1436 Khandhakapucchāvāro niṭṭhito paṭhamo.
1437 Tassuddānaṃ
| 1438 Upasampadūposatho, |
| Vassūpanāyikapavāraṇā; |
| Cammabhesajjakathinā, |
| Cīvaraṃ campeyyakena ca. |
| 1439 Kosambakkhandhakaṃ kammaṃ, |
| Pārivāsisamuccayā; |
| Samathakhuddakā senā, |
| Saṃghabhedaṃ samācāro; |
| Ṭhapanaṃ bhikkhunikkhandhaṃ, |
| Pañcasattasatena cāti. |