
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.6 Pucchāvāra
Adhikaraṇabheda
Pucchāvāra
349. 1734 Yattha sativinayo tattha sammukhāvinayo? Yattha sammukhāvinayo tattha sativinayo? Yattha amūḷhavinayo tattha sammukhāvinayo? Yattha sammukhāvinayo tattha amūḷhavinayo? Yattha paṭiññātakaraṇaṃ tattha sammukhāvinayo? Yattha sammukhāvinayo tattha paṭiññātakaraṇaṃ? Yattha yebhuyyasikā tattha sammukhāvinayo? Yattha sammukhāvinayo tattha yebhuyyasikā? Yattha tassapāpiyasikā tattha sammukhāvinayo? Yattha sammukhāvinayo tattha tassapāpiyasikā? Yattha tiṇavatthārako tattha sammukhāvinayo? Yattha sammukhāvinayo tattha tiṇavatthārako?