-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1 Sattanagaresupaññattasikkhāpada
Gāthāsaṅgaṇika
Sattanagaresupaññattasikkhāpada
335.
| 1615 “Ekaṃsaṃ cīvaraṃ katvā, |
| paggaṇhitvāna añjaliṃ; |
| Āsīsamānarūpova, |
| kissa tvaṃ idha māgato”. |
| 1616 “Dvīsu vinayesu ye paññattā, |
| Uddesaṃ āgacchanti uposathesu; |
| Kati te sikkhāpadā honti, |
| Katisu nagaresu paññattā”. |
| 1617 “Bhaddako te ummaṅgo, |
| yoniso paripucchasi; |
| Taggha te ahamakkhissaṃ, |
| yathāsi kusalo tathā”. |
| 1618 “Dvīsu vinayesu ye paññattā, |
| Uddesaṃ āgacchanti uposathesu; |
| Aḍḍhuḍḍhasatāni te honti, |
| Sattasu nagaresu paññattā”. |
| 1619 “Katamesu sattasu nagaresu paññattā, |
| Iṅgha me tvaṃ byākara naṃ; |
| Taṃ vacanapathaṃ nisāmayitvā, |
| Paṭipajjema hitāya no siyā”. |
| 1620 “Vesāliyaṃ rājagahe, |
| sāvatthiyañca āḷaviyaṃ; |
| Kosambiyañca sakkesu, |
| bhaggesu ceva paññattā”. |
| 1621 “Kati vesāliyaṃ paññattā, |
| kati rājagahe katā; |
| Sāvatthiyaṃ kati honti, |
| kati āḷaviyaṃ katā”. |
| 1622 “Kati kosambiyaṃ paññattā, |
| kati sakkesu vuccanti; |
| Kati bhaggesu paññattā, |
| taṃ me akkhāhi pucchito”. |
| 1623 “Dasa vesāliyaṃ paññattā, |
| Ekavīsa rājagahe katā; |
| Chaūna tīṇisatāni, |
| Sabbe sāvatthiyaṃ katā. |
| 1624 Cha āḷaviyaṃ paññattā, |
| aṭṭha kosambiyaṃ katā; |
| Aṭṭha sakkesu vuccanti, |
| tayo bhaggesu paññattā. |
| 1625 Ye vesāliyaṃ paññattā, |
| te suṇohi yathātathaṃ; |
| Methunaviggahuttari, |
| atirekañca kāḷakaṃ. |
| 1626 Bhūtaṃ paramparabhattaṃ, |
| dantaponena acelako; |
| Bhikkhunīsu ca akkoso, |
| dasete vesāliyaṃ katā. |
| 1627 Ye rājagahe paññattā, |
| Te suṇohi yathātathaṃ; |
| Adinnādānaṃ rājagahe, |
| Dve anuddhaṃsanā dvepi ca bhedā. |
| 1628 Antaravāsakaṃ rūpiyaṃ suttaṃ, |
| Ujjhāpanena ca pācitapiṇḍaṃ; |
| Gaṇabhojanaṃ vikāle ca, |
| Cārittaṃ nahānaṃ ūnavīsati. |
| 1629 Cīvaraṃ datvā vosāsanti, |
| Ete rājagahe katā; |
| Giraggacariyā tattheva, |
| Chandadānena ekavīsati. |
| 1630 Ye sāvatthiyaṃ paññattā, |
| Te suṇohi yathātathaṃ; |
| Pārājikāni cattāri, |
| Saṃghādisesā bhavanti soḷasa. |
| 1631 Aniyatā ca dve honti, |
| nissaggiyā catuvīsati; |
| Chapaññāsasatañceva, |
| khuddakāni pavuccanti. |
| 1632 Dasayeva ca gārayhā, |
| dvesattati ca sekhiyā; |
| Chaūna tīṇisatāni, |
| sabbe sāvatthiyaṃ katā. |
| 1633 Ye āḷaviyaṃ paññattā, |
| te suṇohi yathātathaṃ; |
| Kuṭikosiyaseyyā ca, |
| khaṇane gaccha devate; |
| Sappāṇakañca siñcanti, |
| cha ete āḷaviyaṃ katā. |
| 1634 Ye kosambiyaṃ paññattā, |
| te suṇohi yathātathaṃ; |
| Mahāvihāro dovacassaṃ, |
| aññaṃ dvāraṃ surāya ca; |
| Anādariyaṃ sahadhammo, |
| payopānena aṭṭhamaṃ. |
| 1635 Ye sakkesu paññattā, |
| te suṇohi yathātathaṃ; |
| Eḷakalomāni patto ca, |
| ovādo ceva bhesajjaṃ. |
| 1636 Sūci āraññiko ceva, |
| aṭṭhete kāpilavatthave; |
| Udakasuddhiyā ovādo, |
| bhikkhunīsu pavuccanti. |
| 1637 Ye bhaggesu paññattā, |
| te suṇohi yathātathaṃ; |
| Samādahitvā visibbenti, |
| sāmisena sasitthakaṃ. |
| 1638 Pārājikāni cattāri, |
| saṃghādisesāni bhavanti; |
| Satta ca nissaggiyāni, |
| aṭṭha dvattiṃsa khuddakā. |
| 1639 Dve gārayhā tayo sekkhā, |
| chappaññāsa sikkhāpadā; |
| Chasu nagaresu paññattā, |
| buddhenādiccabandhunā. |
| 1640 Chaūna tīṇisatāni, |
| sabbe sāvatthiyaṃ katā; |
| Kāruṇikena buddhena, |
| gotamena yasassinā”. |