tipitaka2500.github.io

18.1--7 Paṭiccādivāra

Atītattika

Paṭiccādivāra

31. 67 Naatītaṃ dhammaṃ paṭicca naatīto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā nava…pe…  avigate nava.

68 Naatīto dhammo naatītassa dhammassa hetupaccayena paccayo. Naatīto dhammo naanāgatassa dhammassa hetupaccayena paccayo. Naatīto dhammo naatītassa ca naanāgatassa ca dhammassa hetupaccayena paccayo. (3)

69 Naanāgato dhammo naanāgatassa dhammassa hetupaccayena paccayo. Naanāgato dhammo naatītassa dhammassa hetupaccayena paccayo. Naanāgato dhammo naatītassa ca naanāgatassa ca dhammassa hetupaccayena paccayo. (3)

70 Naatīto ca naanāgato ca dhammā naatītassa dhammassa hetupaccayena paccayo. Naatīto ca naanāgato ca dhammā naanāgatassa dhammassa hetupaccayena paccayo. Naatīto ca naanāgato ca dhammā naatītassa ca naanāgatassa ca dhammassa hetupaccayena paccayo. (3) (Saṃkhittaṃ.)

32. 71 Hetuyā nava, ārammaṇe aṭṭhārasa, adhipatiyā aṭṭhārasa…pe…  nissaye nava, upanissaye aṭṭhārasa, purejāte…pe…  avigate nava.