
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
79 Saraṇaduka, Ācayagāmittika
Saraṇaduka, Ācayagāmittika
91. 250 Saraṇaṃ ācayagāmiṃ dhammaṃ paṭicca nasaraṇo naācayagāmī dhammo uppajjati hetupaccayā… . Hetuyā dve…pe… avigate dve.
251 Araṇaṃ apacayagāmiṃ dhammaṃ paṭicca nasaraṇo naapacayagāmī dhammo uppajjati hetupaccayā. Hetuyā ekaṃ…pe… avigate ekaṃ.
252 Araṇaṃ nevācayagāmināpacayagāmiṃ dhammaṃ paccayā naaraṇo nanevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā. Hetuyā dve…pe… avigate dve.