
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21 Hetuduka, Ajjhattārammaṇattika
Hetuduka, Ajjhattārammaṇattika
28. 78 Hetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nahetu naajjhattārammaṇo dhammo uppajjati hetupaccayā. (Sabbattha tīṇi.)
79 Hetuṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nahetu nabahiddhārammaṇo dhammo uppajjati hetupaccayā… . Hetuyā tīṇi…pe… avigate tīṇi.