tipitaka2500.github.io

8.16 Ticīvarānujānana

Cīvarakkhandhaka

Ticīvarānujānana

346. 1644 Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi. Addasa bhagavā antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggappaṭipanno sambahule bhikkhū cīvarehi ubbhaṇḍite sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante, disvāna bhagavato etadahosi—  “atilahuṃ kho ime moghapurisā cīvare bāhullāya āvattā. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ, mariyādaṃ ṭhapeyyan”ti. Atha kho bhagavā anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana samayena bhagavā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante paṭhame yāme sītaṃ bhagavantaṃ ahosi. Dutiyaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante majjhime yāme sītaṃ bhagavantaṃ ahosi. Tatiyaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā sītaṃ bhagavantaṃ ahosi. Catutthaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Atha kho bhagavato etadahosi—  “yepi kho te kulaputtā imasmiṃ dhammavinaye sītālukā sītabhīrukā tepi sakkonti ticīvarena yāpetuṃ. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ, mariyādaṃ ṭhapeyyaṃ, ticīvaraṃ anujāneyyan”ti.

1645 Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—  “idhāhaṃ, bhikkhave, antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggappaṭipanno addasaṃ sambahule bhikkhū cīvarehi ubbhaṇḍite sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante, disvāna me etadahosi—  ‘atilahuṃ kho ime moghapurisā cīvare bāhullāya āvattā. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ, mariyādaṃ ṭhapeyyan’ti. Idhāhaṃ, bhikkhave, sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdiṃ. Na maṃ sītaṃ ahosi. Nikkhante paṭhame yāme sītaṃ maṃ ahosi. Dutiyāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Nikkhante majjhime yāme sītaṃ maṃ ahosi. Tatiyāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā sītaṃ maṃ ahosi. Catutthāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Tassa mayhaṃ, bhikkhave, etadahosi—  ‘yepi kho te kulaputtā imasmiṃ dhammavinaye sītālukā sītabhīrukā tepi sakkonti ticīvarena yāpetuṃ. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ, mariyādaṃ ṭhapeyyaṃ, ticīvaraṃ anujāneyyan’ti. Anujānāmi, bhikkhave, ticīvaraṃ—  diguṇaṃ saṅghāṭiṃ, ekacciyaṃ uttarāsaṅgaṃ, ekacciyaṃ antaravāsakan”ti.