
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.8 Satthakammapaṭikkhepakathā
Bhesajjakkhandhaka
Satthakammapaṭikkhepakathā
279. 1264 Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññatarassa bhikkhuno bhagandalābādho hoti. Ākāsagotto vejjo satthakammaṃ karoti. Atha kho bhagavā senāsanacārikaṃ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami. Addasā kho ākāsagotto vejjo bhagavantaṃ dūratova āgacchantaṃ, disvāna bhagavantaṃ etadavoca— “āgacchatu bhavaṃ gotamo, imassa bhikkhuno vaccamaggaṃ passatu, seyyathāpi godhāmukhan”ti. Atha kho bhagavā— “so maṃ khvāyaṃ moghapuriso uppaṇḍetī”ti— tatova paṭinivattitvā, etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā, bhikkhū paṭipucchi— “atthi kira, bhikkhave, amukasmiṃ vihāre bhikkhu gilāno”ti? “Atthi, bhagavā”ti. “Kiṃ tassa, bhikkhave, bhikkhuno ābādho”ti? “Tassa, bhante, āyasmato bhagandalābādho, ākāsagotto vejjo satthakammaṃ karotī”ti. Vigarahi buddho bhagavā— “ananucchavikaṃ, bhikkhave, tassa moghapurisassa, ananulomikaṃ, appatirūpaṃ, assāmaṇakaṃ, akappiyaṃ, akaraṇīyaṃ. Kathañhi nāma so, bhikkhave, moghapuriso sambādhe satthakammaṃ kārāpessati. Sambādhe, bhikkhave, sukhumā chavi, duropayo vaṇo, dupparihāraṃ satthaṃ. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi— “na, bhikkhave, sambādhe satthakammaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā”ti.
1265 Tena kho pana samayena chabbaggiyā bhikkhū— “bhagavatā satthakammaṃ paṭikkhittan”ti— vatthikammaṃ kārāpenti. Ye te bhikkhū appicchā, te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū vatthikammaṃ kārāpessantī”ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. “Saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū vatthikammaṃ kārāpentī”ti? “Saccaṃ, bhagavā”ti…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi— “na, bhikkhave, sambādhassa sāmantā dvaṅgulā satthakammaṃ vā vatthikammaṃ vā kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā”ti.