tipitaka2500.github.io

Paccayacatukka

Kusalattika, Piṭṭhiduka

Kusalattika, Bhāvanāyapahātabbahetukaduka

Paṭiccādivāra

Paccayacatukka

10. 1552 Akusalaṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca akusalo bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

1553 Hetuyā ekaṃ, ārammaṇe ekaṃ…pe…  avigate ekaṃ. (Saṃkhittaṃ.)

1554 (Sahajātavārepi…pe…  pañhāvārepi sabbattha ekaṃ.)

11. 1555 Kusalaṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca kusalo nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā.

1556 Hetuyā nava, ārammaṇe tīṇi…pe…  avigate nava. (Saṃkhittaṃ.)

1557 (Sahajātavārepi…pe…  pañhāvārepi vitthāretabbaṃ.)