tipitaka2500.github.io

Hetu

Tika, Hetuduka

Parittattika, Hetuduka

Nahetupada

Paṭiccādivāra

Paccayacatukka

Hetu

162. 591 Parittaṃ nahetuṃ dhammaṃ paṭicca paritto nahetu dhammo uppajjati hetupaccayā…  tīṇi.

592 Mahaggataṃ nahetuṃ dhammaṃ paṭicca mahaggato nahetu dhammo uppajjati hetupaccayā. Mahaggataṃ nahetuṃ dhammaṃ paṭicca paritto nahetu dhammo uppajjati hetupaccayā. Mahaggataṃ nahetuṃ dhammaṃ paṭicca paritto nahetu ca mahaggato nahetu ca dhammā uppajjanti hetupaccayā. (3)

593 Appamāṇaṃ nahetuṃ dhammaṃ paṭicca appamāṇo nahetu dhammo uppajjati hetupaccayā. Appamāṇaṃ nahetuṃ dhammaṃ paṭicca paritto nahetu dhammo uppajjati hetupaccayā. Appamāṇaṃ nahetuṃ dhammaṃ paṭicca paritto nahetu ca appamāṇo nahetu ca dhammā uppajjanti hetupaccayā. (3)

594 Parittaṃ nahetuñca mahaggataṃ nahetuñca dhammaṃ paṭicca paritto nahetu dhammo uppajjati hetupaccayā…  tīṇi.

595 Parittaṃ nahetuñca appamāṇaṃ nahetuñca dhammaṃ paṭicca paritto nahetu dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

163. 596 Hetuyā terasa, ārammaṇe pañca, adhipatiyā nava…pe…  sahajāte terasa, aññamaññe satta…pe…  purejāte āsevane tīṇi…pe…  vigate pañca, avigate terasa. (Saṃkhittaṃ.)