
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
Hetu
Cūḷantaraduka, Kusalattika
Kenaciviññeyyaduka, Kusalattika
Kusalapada
Paṭiccādivāra
Paccayacatukka
Hetu
59. 1583 Kenaci viññeyyo kusalo dhammo kenaci viññeyyassa kusalassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
60. 1584 Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava…pe… kamme nava…pe… avigate nava. (Saṃkhittaṃ.)
1585 Nahetuyā nava, naārammaṇe nava. (Saṃkhittaṃ.)
1586 Hetupaccayā naārammaṇe nava. (Saṃkhittaṃ.)
1587 Nahetupaccayā ārammaṇe nava. (Saṃkhittaṃ.)
1588 (Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ. Kenaci viññeyyaṃ akusalampi kenaci viññeyyaṃ abyākatampi kenaci viññeyyakusalasadisaṃ vitthāretabbaṃ.)
1589 Kenaciviññeyyadukakusalattikaṃ niṭṭhitaṃ.
1590 Cūḷantaradukaṃ niṭṭhitaṃ.