tipitaka2500.github.io

Hetu-ārammaṇa

Cūḷantaraduka, Kusalattika

Rūpīduka, Kusalattika

Abyākatapada

Paṭiccādivāra

Paccayacatukka

Hetu-ārammaṇa

38. 1538 Rūpiṃ abyākataṃ dhammaṃ paṭicca rūpī abyākato dhammo uppajjati hetupaccayā…  tīṇi.

1539 Arūpiṃ abyākataṃ dhammaṃ paṭicca arūpī abyākato dhammo uppajjati hetupaccayā…  tīṇi.

1540 Rūpiṃ abyākatañca arūpiṃ abyākatañca dhammaṃ paṭicca rūpī abyākato dhammo uppajjati hetupaccayā…  tīṇi.

1541 Rūpiṃ abyākataṃ dhammaṃ paṭicca arūpī abyākato dhammo uppajjati ārammaṇapaccayā. (Saṃkhittaṃ.)

39. 1542 Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi…pe…  aññamaññe cha…pe…  purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava…pe…  avigate nava. (Saṃkhittaṃ.)

40. 1543 Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava…pe…  napurejāte nava…pe…  nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi. (Saṃkhittaṃ, paccanīyaṃ.)