tipitaka2500.github.io

Paccayacatukka

Piṭṭhiduka, Kusalattika

Pariyāpannaduka, Kusalattika

Paṭiccādivāra

Paccayacatukka

85. 2556 Pariyāpannaṃ kusalaṃ dhammaṃ paṭicca pariyāpanno kusalo dhammo uppajjati hetupaccayā. (1)

2557 Apariyāpannaṃ kusalaṃ dhammaṃ paṭicca apariyāpanno kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

86. 2558 Hetuyā dve, ārammaṇe dve…pe…  avigate dve. (Saṃkhittaṃ. Lokiyadukakusalasadisaṃ. Sahajātavāropi…pe…  pañhāvāropi vitthāretabbā.)

87. 2559 Pariyāpannaṃ akusalaṃ dhammaṃ paṭicca pariyāpanno akusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

2560 Hetuyā ekaṃ, ārammaṇe ekaṃ…pe…  avigate ekaṃ. (Saṃkhittaṃ.)

2561 (Sahajātavārepi…pe…  pañhāvārepi sabbattha ekaṃ.)

88. 2562 Pariyāpannaṃ abyākataṃ dhammaṃ paṭicca pariyāpanno abyākato dhammo uppajjati hetupaccayā. (1)

2563 Apariyāpannaṃ abyākataṃ dhammaṃ paṭicca apariyāpanno abyākato dhammo uppajjati hetupaccayā…  tīṇi.

2564 Pariyāpannaṃ abyākatañca apariyāpannaṃ abyākatañca dhammaṃ paṭicca pariyāpanno abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

89. 2565 Hetuyā pañca, ārammaṇe dve…pe…  avigate pañca. (Saṃkhittaṃ. Lokiyadukaabyākatasadisaṃ. Sahajātavārampi…pe…  pañhāvārampi sabbattha vitthāretabbaṃ.)