
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
Hetu
Nīvaraṇagocchaka
Nīvaraṇasampayuttaduka
Paṭiccavāra
Paccayānuloma
Vibhaṅgavāra
Hetu
52. 1994 Nīvaraṇasampayuttaṃ dhammaṃ paṭicca nīvaraṇasampayutto dhammo uppajjati hetupaccayā— nīvaraṇasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… . (1)
1995 Nīvaraṇasampayuttaṃ dhammaṃ paṭicca nīvaraṇavippayutto dhammo uppajjati hetupaccayā— nīvaraṇasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)
1996 Nīvaraṇasampayuttaṃ dhammaṃ paṭicca nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā uppajjanti hetupaccayā— nīvaraṇasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… . (3)
53. 1997 Nīvaraṇavippayuttaṃ dhammaṃ paṭicca nīvaraṇavippayutto dhammo uppajjati hetupaccayā— nīvaraṇavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… . (Yāva ajjhattikā mahābhūtā.) (1)
1998 Nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paṭicca nīvaraṇavippayutto dhammo uppajjati hetupaccayā— nīvaraṇasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (Saṃkhittaṃ.)