
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
Vipākādi
Nīvaraṇagocchaka
Nīvaraṇaduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Vipākādi
39. 1965 Nonīvaraṇo dhammo nonīvaraṇassa dhammassa vipākapaccayena paccayo… ekaṃ… āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo.