tipitaka2500.github.io

Ārammaṇa

Ganthagocchaka

Ganthaganthaniyaduka

Pañhāvāra

Paccayānulomādi

Vibhaṅgavāra

Ārammaṇa

105. 1847 Gantho ceva ganthaniyo ca dhammo ganthassa ceva ganthaniyassa ca dhammassa ārammaṇapaccayena paccayo—  ganthe ārabbha ganthā uppajjanti. (Mūlaṃ pucchitabbaṃ.) Ganthe ārabbha ganthaniyā ceva no ca ganthā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ.) Ganthe ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. (3)

106. 1848 Ganthaniyo ceva no ca gantho dhammo ganthaniyassa ceva no ca ganthassa ca dhammassa ārammaṇapaccayena paccayo—  dānaṃ…pe…  sīlaṃ…pe…  uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe…  jhānā…pe…  ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, pahīne kilese…pe…  vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe…  vatthuṃ ganthaniye ceva no ca ganthe khandhe aniccato…pe…  domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. (Sabbaṃ vitthāretabbaṃ) Āvajjanāya ārammaṇapaccayena paccayo. (1)

1849 Ganthaniyo ceva no ca gantho dhammo ganthassa ceva ganthaniyassa ca dhammassa ārammaṇapaccayena paccayo—  dānaṃ…pe…  sīlaṃ…pe…  uposathakammaṃ katvā taṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe…  vicikicchā…pe…  domanassaṃ uppajjati; pubbe suciṇṇāni…pe…  jhānā vuṭṭhahitvā jhānaṃ…pe…  cakkhuṃ…pe…  vatthuṃ ganthaniye ceva no ca ganthe khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe…  domanassaṃ uppajjati. (2)

1850 Ganthaniyo ceva no ca gantho dhammo ganthassa ceva ganthaniyassa ca ganthaniyassa ceva no ca ganthassa ca dhammassa ārammaṇapaccayena paccayo—  dānaṃ…pe…  sīlaṃ…pe…  uposathakammaṃ…pe…  pubbe suciṇṇāni…pe…  jhānā vuṭṭhahitvā jhānaṃ…pe…  cakkhuṃ…pe…  vatthuṃ ganthaniye ceva no ca ganthe khandhe assādeti abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. (Evaṃ itarepi tīṇi vitthāretabbā.) (3)

1851 (Ārabbha kātabbā. Imasmiṃ duke lokuttaraṃ natthi, ganthadukasadisaṃ, ninnānākaraṇaṃ. “Ganthaniyan”ti niyāmetabbaṃ, magge nava pañhā kātabbā.)

1852 Ganthaganthaniyadukaṃ niṭṭhitaṃ.