- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Purejāta
Ganthagocchaka
Ganthasampayuttaduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Purejāta
85. 1800 Ganthavippayutto dhammo ganthavippayuttassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — cakkhuṃ…pe… vatthuṃ aniccato vipassati, assādeti abhinandati, taṃ ārabbha ganthavippayutto rāgo uppajjati, vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… . Vatthupurejātaṃ — cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu ganthavippayuttānaṃ khandhānaṃ diṭṭhigatavippayuttassa lobhassa ca paṭighassa ca purejātapaccayena paccayo. (1)
1801 Ganthavippayutto dhammo ganthasampayuttassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha ganthasampayutto rāgo uppajjati, diṭṭhi…pe… domanassaṃ uppajjati. Vatthupurejātaṃ — vatthu ganthasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo. (2)
1802 Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — cakkhuṃ…pe… vatthuṃ ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti. Vatthupurejātaṃ — vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca purejātapaccayena paccayo. (3)