- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Vippayutta
Cūḷantaraduka
Rūpīduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Vippayutta
124. 827 Rūpī dhammo arūpissa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajātaṃ — paṭisandhikkhaṇe vatthu arūpīnaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ — cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu arūpīnaṃ khandhānaṃ vippayuttapaccayena paccayo. (1)
828 Arūpī dhammo rūpissa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā — arūpino khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe arūpino khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo; arūpino khandhā vatthussa vippayuttapaccayena paccayo. Pacchājātā — arūpino khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)