tipitaka2500.github.io

13.15.1.1.1 Vibhaṅgavāra

Piṭṭhiduka

Niyyānikaduka

Paṭiccavāra

Paccayānuloma

Vibhaṅgavāra

300. 4713 Niyyānikaṃ dhammaṃ paṭicca niyyāniko dhammo uppajjati hetupaccayā—  niyyānikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe…  dve khandhe…pe… . Niyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati hetupaccayā—  niyyānike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Niyyānikaṃ dhammaṃ paṭicca niyyāniko ca aniyyāniko ca dhammā uppajjanti hetupaccayā—  niyyānikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe…  dve khandhe…pe… . (3)

4714 Aniyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati hetupaccayā—  aniyyānikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe…  dve khandhe…pe…  paṭisandhikkhaṇe…pe…  khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… . (1)

4715 Niyyānikañca aniyyānikañca dhammaṃ paṭicca aniyyāniko dhammo uppajjati hetupaccayā—  niyyānike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)