- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Napurejātādi
Piṭṭhiduka
Rūpāvacaraduka
Paṭiccavāra
Paccayapaccanīya
Vibhaṅgavāra
Napurejātādi
233. 4591 Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati napurejātapaccayā— paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… . Rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati napurejātapaccayā— rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… . Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti napurejātapaccayā— paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… . (3)
4592 Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati napurejātapaccayā— arūpe narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… narūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā, itare pañcapi pañhā, anulomaṃ kātabbaṃ) napacchājātapaccayā… nava.