- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Vippayutta
Piṭṭhiduka
Kāmāvacaraduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Vippayutta
217. 4568 Kāmāvacaro dhammo kāmāvacarassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ. (Saṃkhittaṃ.) Kāmāvacaro dhammo nakāmāvacarassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajātaṃ — (saṃkhittaṃ) paṭisandhikkhaṇe vatthu nakāmāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ — vatthu nakāmāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)
4569 Nakāmāvacaro dhammo kāmāvacarassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā — nakāmāvacarā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe… . Pacchājātā — nakāmāvacarā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)