tipitaka2500.github.io

Suddha

Kilesagocchaka

Saṃkiliṭṭhaduka

Pañhāvāra

Paccayapaccanīya

Saṅkhyāvāra

Suddha

70. 3996 Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta…pe…  namagge satta, nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.