- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Adhipati
Kilesagocchaka
Saṃkiliṭṭhaduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Adhipati
54. 3959 Saṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati — rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; diṭṭhiṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati — saṃkiliṭṭhādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
3960 Saṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati — saṃkiliṭṭhādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)
3961 Saṃkiliṭṭho dhammo saṃkiliṭṭhassa ca asaṃkiliṭṭhassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati — saṃkiliṭṭhādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)
55. 3962 Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati — dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti…pe… nibbānaṃ phalassa adhipatipaccayena paccayo. Sahajātādhipati — asaṃkiliṭṭhādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)
3963 Asaṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati — dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā vuṭṭhahitvā…pe… cakkhuṃ…pe… vatthuṃ asaṃkiliṭṭhe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)