- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Purejāta
Kilesagocchaka
Kilesaduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Purejāta
25. 3877 Nokileso dhammo nokilesassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… . Vatthupurejātaṃ — cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nokilesānaṃ khandhānaṃ purejātapaccayena paccayo. (1)
3878 Nokileso dhammo kilesassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo…pe… domanassaṃ uppajjati. Vatthupurejātaṃ — vatthu kilesānaṃ purejātapaccayena paccayo. (2)
3879 Nokileso dhammo kilesassa ca nokilesassa ca dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha kilesā ca sampayuttakā ca khandhā uppajjanti. Vatthupurejātaṃ — vatthu kilesānaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)