- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Upanissaya
Mahantaraduka
Upādinnaduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Upanissaya
451. 3458 Upādinno dhammo upādinnassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo — kāyikaṃ sukhaṃ kāyikassa sukhassa… kāyikassa dukkhassa upanissayapaccayena paccayo; kāyikaṃ dukkhaṃ… upādinnaṃ utu… bhojanaṃ kāyikassa sukhassa… kāyikassa dukkhassa upanissayapaccayena paccayo; kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ… kāyikassa sukhassa… kāyikassa dukkhassa upanissayapaccayena paccayo. (1)
3459 Upādinno dhammo anupādinnassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo — kāyikaṃ sukhaṃ upanissāya dānaṃ deti…pe… saṃghaṃ bhindati; kāyikaṃ dukkhaṃ… upādinnaṃ utuṃ… bhojanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; pāṇaṃ hanati…pe… saṃghaṃ bhindati; kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ saddhāya…pe… patthanāya maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (2)
452. 3460 Anupādinno dhammo anupādinnassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo — saddhaṃ upanissāya dānaṃ deti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… patthanaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… saṃghaṃ bhindati; saddhā…pe… patthanā… utu… bhojanaṃ… senāsanaṃ saddhāya…pe… patthanāya maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)
3461 Anupādinno dhammo upādinnassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo — saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti; sīlaṃ…pe… patthanaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti; saddhā…pe… senāsanaṃ kāyikassa sukhassa… kāyikassa dukkhassa upanissayapaccayena paccayo. Kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo. (2)